About

Pages

Anantha Padmanabha Swamy Ashtottara Sata Namavali in English

Anantha Padmanabha Swamy Ashtottara Sata Namavali – English Lyrics (Text)

Anantha Padmanabha Swamy Ashtottara Sata Namavali – English Script

oṃ kṛṣṇāya namaḥ
oṃ kamalanāthāya namaḥ
oṃ vāsudevāya namaḥ
oṃ sanātanāya namaḥ
oṃ vasudevātmajāya namaḥ
oṃ puṇyāya namaḥ
oṃ līlāmānuṣa vigrahāya namaḥ
oṃ vatsa kaustubhadharāya namaḥ
oṃ yaśodāvatsalāya namaḥ
oṃ hariye namaḥ || 10 ||
oṃ caturbhujātta sakrāsigadā namaḥ
oṃ śaṅkhāmbujāyudhāyujā namaḥ
oṃ devakīnandanāya namaḥ
oṃ śrīśāya namaḥ
oṃ nandagopapriyātmajāya namaḥ
oṃ yamunāveda saṃhāriṇe namaḥ
oṃ balabhadra priyānujāya namaḥ
oṃ pūtanājīvita harāya namaḥ
oṃ śakaṭāsura bhañjanāya namaḥ
oṃ nandavrajajanānandine namaḥ || 20 ||
oṃ saccidānanda vigrahāya namaḥ
oṃ navanīta viliptāṅgāya namaḥ
oṃ anaghāya namaḥ
oṃ navanītaharāya namaḥ
oṃ mucukunda prasādakāya namaḥ
oṃ ṣoḍaśastrī sahasreśāya namaḥ
oṃ tribhaṅgine namaḥ
oṃ madhurākrutaye namaḥ
oṃ śukavāgamṛtābdīndave namaḥ || 30 ||
oṃ govindāya namaḥ
oṃ yogināmpataye namaḥ
oṃ vatsavāṭicarāya namaḥ
oṃ anantaya namaḥ
oṃ dhenukāsura bhañjanāya namaḥ
oṃ tṛṇīkṛta tṛṇāvartāya namaḥ
oṃ yamaḷārjuna bhañjanāya namaḥ
oṃ uttalottālabhetre namaḥ
oṃ tamālaśyāmalā kṛtiye namaḥ
oṃ gopagopīśvarāya namaḥ
oṃ yogine namaḥ
oṃ koṭisūrya samaprabhāya namaḥ || 40 ||
oṃ ilāpataye namaḥ
oṃ parañjyotiṣe namaḥ
oṃ yādavendrāya namaḥ
oṃ yadūdvahāya namaḥ
oṃ vanamāline namaḥ
oṃ pītavasane namaḥ
oṃ pārijātāpaharakāya namaḥ
oṃ govarthanāca loddartre namaḥ
oṃ gopālāya namaḥ
oṃ sarvapālakāya namaḥ || 50 ||
oṃ ajāya namaḥ
oṃ nirañjanāya namaḥ
oṃ kāmajanakāya namaḥ
oṃ kañjalocanāya namaḥ
oṃ madhughne namaḥ
oṃ madhurānāthāya namaḥ
oṃ dvārakānāyakāya namaḥ
oṃ baline namaḥ
oṃ bṛndāvanānta sañcāriṇe namaḥ || 60 ||
tulasīdāmabhūṣanāya namaḥ
oṃ śamantakamaṇerhartre namaḥ
oṃ naranārayaṇātmakāya namaḥ
oṃ kujja kṛṣṇāmbaradharāya namaḥ
oṃ māyine namaḥ
oṃ parama puruṣāya namaḥ
oṃ muṣṭikāsura cāṇūra namaḥ
oṃ mallayuddaviśāradāya namaḥ
oṃ saṃsāravairiṇe namaḥ
oṃ kaṃsāraye namaḥ
oṃ murāraye namaḥ || 70 ||
oṃ narakāntakāya namaḥ
oṃ kriṣṇāvyasana karśakāya namaḥ
oṃ śiśupālaśira ccetre namaḥ
oṃ duryodana kulāntakāya namaḥ
oṃ vidurākrūravaradāya namaḥ
oṃ viśvarūpapradarśakāya namaḥ
oṃ satyavāce namaḥ
oṃ satyasaṅkalpāya namaḥ
oṃ satyabhāmāratāya namaḥ
oṃ jayine namaḥ
oṃ subhadrā pūrvajāya namaḥ || 80 ||
oṃ viṣṇave namaḥ
oṃ bhīṣmamukti pradāyakāya namaḥ
oṃ jagadgurave namaḥ
oṃ jagannāthāya namaḥ
oṃ veṇunāda viśāradāya namaḥ
oṃ vṛṣabhāsura vidvaṃsine namaḥ
oṃ bāṇāsura karāntakṛte namaḥ
oṃ yudhiṣṭira pratiṣṭātre namaḥ
oṃ barhibarhā vataṃsakāya namaḥ
oṃ pārdhasāradiye namaḥ || 90 ||
oṃ avyaktāya namaḥ
oṃ gītāmṛta mahodhadhiye namaḥ
oṃ kāḷīya phaṇimāṇikyaraṃ namaḥ
oṃ jita śrīpadāmbujāya namaḥ
oṃ dāmodarāya namaḥ
oṃ yaṅña bhoktre namaḥ
oṃ dānavendra vināśakāya namaḥ
oṃ nārāyaṇāya namaḥ
oṃ parabrahmaṇe namaḥ
oṃ pannagāśana vāhanāya namaḥ || 100 ||
oṃ jalakrīḍā samāsakta gopī
vastrāpahara kāya namaḥ
oṃ puṇya ślokāya namaḥ
oṃ tīrdha kṛte namaḥ
oṃ veda vedyāya namaḥ
oṃ dayānidhaye namaḥ
oṃ sarva tīrdhātmakāya namaḥ
oṃ sarvagra harūpiṇe namaḥ
oṃ oṃ parātparāya namaḥ || 108 ||

śrī ananta padmanābha aṣṭottara śatanāmāvaḷi sampūrṇam

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.