About

Pages

Venkateswara Stotram in Sanskrit


Venkateswara Stotram – Sanskrit Lyrics (Text)

Venkateswara Stotram – Sanskrit Script

रचन: प्रतिवाधि बयङ्करम् अन्न वॆदन्ताचारि

कमलाकुच चूचुक कुङ्कमतॊ
नियतारुणि तातुल नीलतनॊ ।
कमलायत लॊचन लॊकपतॆ
विजयीभव वॆङ्कट शैलपतॆ ॥

सचतुर्मुख षण्मुख पञ्चमुखॆ
प्रमुखा खिलदैवत मौलिमणॆ ।
शरणागत वत्सल सारनिधॆ
परिपालय मां वृष शैलपतॆ ॥

अतिवॆलतया तव दुर्विषहै
रनु वॆलकृतै रपराधशतैः ।
भरितं त्वरितं वृष शैलपतॆ
परया कृपया परिपाहि हरॆ ॥

अधि वॆङ्कट शैल मुदारमतॆ-
र्जनताभि मताधिक दानरतात् ।
परदॆवतया गदितानिगमैः
कमलादयितान्न परङ्कलयॆ ॥

कल वॆणुर वावश गॊपवधू
शत कॊटि वृतात्स्मर कॊटि समात् ।
प्रति पल्लविकाभि मतात्-सुखदात्
वसुदॆव सुतान्न परङ्कलयॆ ॥

अभिराम गुणाकर दाशरधॆ
जगदॆक धनुर्थर धीरमतॆ ।
रघुनायक राम रमॆश विभॊ
वरदॊ भव दॆव दया जलधॆ ॥

अवनी तनया कमनीय करं
रजनीकर चारु मुखाम्बुरुहम् ।
रजनीचर राजत मॊमि हिरं
महनीय महं रघुराममयॆ ॥

सुमुखं सुहृदं सुलभं सुखदं
स्वनुजं च सुकायम मॊघशरम् ।
अपहाय रघूद्वय मन्यमहं
न कथञ्चन कञ्चन जातुभजॆ ॥

विना वॆङ्कटॆशं न नाथॊ न नाथः
सदा वॆङ्कटॆशं स्मरामि स्मरामि ।
हरॆ वॆङ्कटॆश प्रसीद प्रसीद
प्रियं वॆङ्कटेश प्रयच्छ प्रयच्छ ॥

अहं दूरदस्तॆ पदां भॊजयुग्म
प्रणामॆच्छया गत्य सॆवां करॊमि ।
सकृत्सॆवया नित्य सॆवाफलं त्वं
प्रयच्छ पयच्छ प्रभॊ वॆङ्कटॆश ॥

अज्ञानिना मया दॊषा न शॆषान्विहितान् हरॆ ।
क्षमस्व त्वं क्षमस्व त्वं शॆषशैल शिखामणॆ ॥

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.