About

Pages

Venkateswara Prapatti in Sanskrit


Venkateswara Prapatti – Sanskrit Lyrics (Text)

Venkateswara Prapatti – Sanskrit Script

रचन: प्रतिवाधि बयङ्करम् अन्न वॆदन्ताचारि

ईशानां जगतॊ‌உस्य वॆङ्कटपतॆ र्विष्णॊः परां प्रॆयसीं
तद्वक्षःस्थल नित्यवासरसिकां तत्-क्षान्ति संवर्धिनीम् ।
पद्मालङ्कृत पाणिपल्लवयुगां पद्मासनस्थां श्रियं
वात्सल्यादि गुणॊज्ज्वलां भगवतीं वन्दॆ जगन्मातरम् ॥

श्रीमन् कृपाजलनिधॆ कृतसर्वलॊक
सर्वज्ञ शक्त नतवत्सल सर्वशॆषिन् ।
स्वामिन् सुशील सुल भाश्रित पारिजात
श्रीवॆङ्कटॆशचरणौ शरणं प्रपद्यॆ ॥ 2 ॥

आनूपुरार्चित सुजात सुगन्धि पुष्प
सौरभ्य सौरभकरौ समसन्निवॆशौ ।
सौम्यौ सदानुभनॆ‌உपि नवानुभाव्यौ
श्रीवॆङ्कटॆश चरणौ शरणं प्रपद्यॆ ॥ 3 ॥

सद्यॊविकासि समुदित्त्वर सान्द्रराग
सौरभ्यनिर्भर सरॊरुह साम्यवार्ताम् ।
सम्यक्षु साहसपदॆषु विलॆखयन्तौ
श्रीवॆङ्कटॆश चरणौ शरणं प्रपद्यॆ ॥ 4 ॥

रॆखामय ध्वज सुधाकलशातपत्र
वज्राङ्कुशाम्बुरुह कल्पक शङ्खचक्रैः ।
भव्यैरलङ्कृततलौ परतत्त्व चिह्नैः
श्रीवॆङ्कटॆश चरणौ शरणं प्रपद्यॆ ॥ 5 ॥

ताम्रॊदरद्युति पराजित पद्मरागौ
बाह्यैर्-महॊभि रभिभूत महॆन्द्रनीलौ ।
उद्य न्नखांशुभि रुदस्त शशाङ्क भासौ
श्रीवॆङ्कटॆश चरणौ शरणं प्रपद्यॆ ॥ 6 ॥

स प्रॆमभीति कमलाकर पल्लवाभ्यां
संवाहनॆ‌உपि सपदि क्लम माधधानौ ।
कान्ता नवाङ्मानस गॊचर सौकुमार्यौ
श्रीवॆङ्कटॆश चरणौ शरणं प्रपद्यॆ ॥ 7 ॥

लक्ष्मी मही तदनुरूप निजानुभाव
नीकादि दिव्य महिषी करपल्लवानाम् ।
आरुण्य सङ्क्रमणतः किल सान्द्ररागौ
श्रीवॆङ्कटॆश चरणौ शरणं प्रपद्यॆ ॥ 8 ॥

नित्यानमद्विधि शिवादि किरीटकॊटि
प्रत्युप्त दीप्त नवरत्नमहः प्ररॊहैः ।
नीराजनाविधि मुदार मुपादधानौ
श्रीवॆङ्कटॆश चरणौ शरणं प्रपद्यॆ ॥ 9 ॥

“विष्णॊः पदॆ परम” इत्युदित प्रशंसौ
यौ “मध्व उत्स” इति भॊग्य तया‌உप्युपात्तौ ।
भूयस्तथॆति तव पाणितल प्रदिष्टौ
श्रीवॆङ्कटॆश चरणौ शरणं प्रपद्यॆ ॥ 10 ॥

पार्थाय तत्-सदृश सारधिना त्वयैव
यौ दर्शितौ स्वचरणौ शरणं व्रजॆति ।
भूयॊ‌உपि मह्य मिह तौ करदर्शितौ तॆ
श्रीवॆङ्कटॆश चरणौ शरणं प्रपद्यॆ ॥ 11 ॥

मन्मूर्थ्नि कालियफनॆ विकटाटवीषु
श्रीवॆङ्कटाद्रि शिखरॆ शिरसि श्रुतीनाम् ।
चित्तॆ‌உप्यनन्य मनसां सममाहितौ तॆ
श्रीवॆङ्कटॆश चरणौ शरणं प्रपद्यॆ ॥ 12 ॥

अम्लान हृष्य दवनीतल कीर्णपुष्पौ
श्रीवॆङ्कटाद्रि शिखराभरणाय-मानौ ।
आनन्दिताखिल मनॊ नयनौ तवै तौ
श्रीवॆङ्कटॆश चरणौ शरणं प्रपद्यॆ ॥ 13 ॥

प्रायः प्रपन्न जनता प्रथमावगाह्यौ
मातुः स्तनाविव शिशॊ रमृतायमाणौ ।
प्राप्तौ परस्पर तुला मतुलान्तरौ तॆ
श्रीवॆङ्कटॆश चरणौ शरणं प्रपद्यॆ ॥ 14 ॥

सत्त्वॊत्तरैः सतत सॆव्यपदाम्बुजॆन
संसार तारक दयार्द्र दृगञ्चलॆन ।
सौम्यॊपयन्तृ मुनिना मम दर्शितौ तॆ
श्रीवॆङ्कटॆश चरणौ शरणं प्रपद्यॆ ॥ 15 ॥

श्रीश श्रिया घटिकया त्वदुपाय भावॆ
प्राप्यॆत्वयि स्वयमुपॆय तया स्फुरन्त्या ।
नित्याश्रिताय निरवद्य गुणाय तुभ्यं
स्यां किङ्करॊ वृषगिरीश न जातु मह्यम् ॥ 16 ॥

इति श्रीवॆङ्कटॆश प्रपत्तिः

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.