About

Pages

Sri Venkateswara Suprabhatam in English


Sri Venkateswara Suprabhatam – English Lyrics (Text)

Sri Venkateswara Suprabhatam – English Script

kausalyā suprajā rāma pūrvāsandhyā pravartate |
uttiṣṭha naraśārdūla kartavyaṃ daivamāhnikam || 1 ||

uttiṣṭhottiṣṭha govinda uttiṣṭha garuḍadhvaja |
uttiṣṭha kamalākānta trailokyaṃ maṅgaḷaṃ kuru || 2 ||

mātassamasta jagatāṃ madhukaiṭabhāreḥ
vakṣovihāriṇi manohara divyamūrte |
śrīsvāmini śritajanapriya dānaśīle
śrī veṅkaṭeśa dayite tava suprabhātam || 3 ||

tava suprabhātamaravinda locane
bhavatu prasannamukha candramaṇḍale |
vidhi śaṅkarendra vanitābhirarcite
vṛśa śailanātha dayite dayānidhe || 4 ||

atryādi sapta ṛṣayassamupāsya sandhyāṃ
ākāśa sindhu kamalāni manoharāṇi |
ādāya pādayuga marcayituṃ prapannāḥ
śeṣādri śekhara vibho tava suprabhātam || 5 ||

pañcānanābja bhava ṣaṇmukha vāsavādyāḥ
traivikramādi caritaṃ vibudhāḥ stuvanti |
bhāṣāpatiḥ paṭhati vāsara śuddhi mārāt
śeṣādri śekhara vibho tava suprabhātam || 6 ||

īśat-praphulla sarasīruha nārikeḷa
pūgadrumādi sumanohara pālikānām |
āvāti mandamanilaḥ sahadivya gandhaiḥ
śeṣādri śekhara vibho tava suprabhātam || 7 ||

unmīlyanetra yugamuttama pañjarasthāḥ
pātrāvasiṣṭa kadalī phala pāyasāni |
bhuktvāḥ salīla mathakeḷi śukāḥ paṭhanti
śeṣādri śekhara vibho tava suprabhātam || 8 ||

tantrī prakarṣa madhura svanayā vipañcyā
gāyatyananta caritaṃ tava nārado‌உpi |
bhāṣā samagra masat-kṛtacāru ramyaṃ
śeṣādri śekhara vibho tava suprabhātam || 9 ||

bhṛṅgāvaḷī ca makaranda rasānu viddha
jhuṅkāragīta ninadaiḥ sahasevanāya |
niryātyupānta sarasī kamalodarebhyaḥ
śeṣādri śekhara vibho tava suprabhātam || 10 ||

yoṣāgaṇena varadadhni vimathyamāne
ghoṣālayeṣu dadhimanthana tīvraghoṣāḥ |
roṣātkaliṃ vidadhate kakubhaśca kumbhāḥ
śeṣādri śekhara vibho tava suprabhātam || 11 ||

padmeśamitra śatapatra gatāḷivargāḥ
hartuṃ śriyaṃ kuvalayasya nijāṅgalakṣmyāḥ |
bherī ninādamiva bhibhrati tīvranādam
śeṣādri śekhara vibho tava suprabhātam || 12 ||

śrīmannabhīṣṭa varadākhila loka bandho
śrī śrīnivāsa jagadeka dayaika sindho |
śrī devatā gṛha bhujāntara divyamūrte
śrī veṅkaṭācalapate tava suprabhātam || 13 ||

śrī svāmi puṣkariṇikāplava nirmalāṅgāḥ
śreyārthino haraviriñci sanandanādyāḥ |
dvāre vasanti varanetra hatotta māṅgāḥ
śrī veṅkaṭācalapate tava suprabhātam || 14 ||

śrī śeṣaśaila garuḍācala veṅkaṭādri
nārāyaṇādri vṛṣabhādri vṛṣādri mukhyām |
ākhyāṃ tvadīya vasate raniśaṃ vadanti
śrī veṅkaṭācalapate tava suprabhātam || 15 ||

sevāparāḥ śiva sureśa kṛśānudharma
rakṣombunātha pavamāna dhanādhi nāthāḥ |
baddhāñjali pravilasannija śīrṣadeśāḥ
śrī veṅkaṭācalapate tava suprabhātam || 16 ||

dhāṭīṣu te vihagarāja mṛgādhirāja
nāgādhirāja gajarāja hayādhirājāḥ |
svasvādhikāra mahimādhika marthayante
śrī veṅkaṭācalapate tava suprabhātam || 17 ||

sūryendu bhauma budhavākpati kāvyaśauri
svarbhānuketu diviśat-pariśat-pradhānāḥ |
tvaddāsadāsa caramāvadhi dāsadāsāḥ
śrī veṅkaṭācalapate tava suprabhātam || 18 ||

tat-pādadhūḷi bharita sphuritottamāṅgāḥ
svargāpavarga nirapekṣa nijāntaraṅgāḥ |
kalpāgamā kalanayā‌உ‌உkulatāṃ labhante
śrī veṅkaṭācalapate tava suprabhātam || 19 ||

tvadgopurāgra śikharāṇi nirīkṣamāṇāḥ
svargāpavarga padavīṃ paramāṃ śrayantaḥ |
martyā manuṣya bhuvane matimāśrayante
śrī veṅkaṭācalapate tava suprabhātam || 20 ||

śrī bhūmināyaka dayādi guṇāmṛtābde
devādideva jagadeka śaraṇyamūrte |
śrīmannananta garuḍādibhi rarcitāṅghre
śrī veṅkaṭācalapate tava suprabhātam || 21 ||

śrī padmanābha puruṣottama vāsudeva
vaikuṇṭha mādhava janārdhana cakrapāṇe |
śrī vatsa cihna śaraṇāgata pārijāta
śrī veṅkaṭācalapate tava suprabhātam || 22 ||

kandarpa darpa hara sundara divya mūrte
kāntā kucāmburuha kuṭmala loladṛṣṭe |
kalyāṇa nirmala guṇākara divyakīrte
śrī veṅkaṭācalapate tava suprabhātam || 23 ||

mīnākṛte kamaṭhakola nṛsiṃha varṇin
svāmin paraśvatha tapodhana rāmacandra |
śeṣāṃśarāma yadunandana kalkirūpa
śrī veṅkaṭācalapate tava suprabhātam || 24 ||

elālavaṅga ghanasāra sugandhi tīrthaṃ
divyaṃ viyatsaritu hemaghaṭeṣu pūrṇam |
dhṛtvādya vaidika śikhāmaṇayaḥ prahṛṣṭāḥ
tiṣṭhanti veṅkaṭapate tava suprabhātam || 25 ||

bhāsvānudeti vikacāni saroruhāṇi
sampūrayanti ninadaiḥ kakubho vihaṅgāḥ |
śrīvaiṣṇavāḥ satata marthita maṅgaḷāste
dhāmāśrayanti tava veṅkaṭa suprabhātam || 26 ||

brahmādayā ssuravarā ssamaharṣayaste
santassanandana mukhāstvatha yogivaryāḥ |
dhāmāntike tava hi maṅgaḷa vastu hastāḥ
śrī veṅkaṭācalapate tava suprabhātam || 27 ||

lakśmīnivāsa niravadya guṇaika sindho
saṃsārasāgara samuttaraṇaika seto |
vedānta vedya nijavaibhava bhakta bhogya
śrī veṅkaṭācalapate tava suprabhātam || 28 ||

itthaṃ vṛṣācalapateriha suprabhātaṃ
ye mānavāḥ pratidinaṃ paṭhituṃ pravṛttāḥ |
teṣāṃ prabhāta samaye smṛtiraṅgabhājāṃ
praṅñāṃ parārtha sulabhāṃ paramāṃ prasūte || 29 ||

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.