About

Pages

Sri Srinivasa Gadyam in English


Sri Srinivasa Gadyam – English Lyrics (Text)

Sri Srinivasa Gadyam – English Script

śrīmadakhilamahīmaṇḍalamaṇḍanadharaṇīdhara maṇḍalākhaṇḍalasya, nikhilasurāsuravandita varāhakṣetra vibhūṣaṇasya, śeṣācala garuḍācala siṃhācala vṛṣabhācala nārāyaṇācalāñjanācalādi śikharimālākulasya, nāthamukha bodhanidhivīthiguṇasābharaṇa sattvanidhi tattvanidhi bhaktiguṇapūrṇa śrīśailapūrṇa guṇavaśaṃvada paramapuruṣakṛpāpūra vibhramadatuṅgaśṛṅga galadgaganagaṅgāsamāliṅgitasya, sīmātiga guṇa rāmānujamuni nāmāṅkita bahu bhūmāśraya suradhāmālaya vanarāmāyata vanasīmāparivṛta viśaṅkaṭataṭa nirantara vijṛmbhita bhaktirasa nirgharānantāryāhārya prasravaṇadhārāpūra vibhramada salilabharabharita mahātaṭāka maṇḍitasya, kalikardama malamardana kalitodyama vilasadyama niyamādima munigaṇaniṣevyamāṇa pratyakṣībhavannijasalila samajjana namajjana nikhilapāpanāśanā pāpanāśana tīrthādhyāsitasya, murārisevaka jarādipīḍita nirārtijīvana nirāśa bhūsura varātisundara surāṅganārati karāṅgasauṣṭhava kumāratākṛti kumāratāraka samāpanodaya danūnapātaka mahāpadāmaya vihāpanodita sakalabhuvana vidita kumāradhārābhidhāna tīrthādhiṣṭhitasya, dharaṇitala gatasakala hatakalila śubhasalila gatabahuḷa vividhamala haticatura ruciratara vilokanamātra vidaḷita vividha mahāpātaka svāmipuṣkariṇī sametasya, bahusaṅkaṭa narakāvaṭa patadutkaṭa kalikaṅkaṭa kaluṣodbhaṭa janapātaka vinipātaka rucināṭaka karahāṭaka kalaśāhṛta kamalārata śubhamañjana jalasajjana bharabharita nijadurita hatinirata janasatata nirastanirargaḷa pepīyamāna salila sambhṛta viśaṅkaṭa kaṭāhatīrtha vibhūṣitasya, evamādima bhūrimañjima sarvapātaka garvahāpaka sindhuḍambara hāriśambara vividhavipula puṇyatīrthanivaha nivāsasya, śrīmato veṅkaṭācalasya śikharaśekharamahākalpaśākhī, kharvībhavadati garvīkṛta gurumervīśagiri mukhorvīdhara kuladarvīkara dayitorvīdhara śikharorvī satata sadūrvīkṛti caraṇaghana garvacarvaṇanipuṇa tanukiraṇamasṛṇita giriśikhara śekharatarunikara timiraḥ, vāṇīpatiśarvāṇī dayitendrāṇiśvara mukha nāṇīyorasaveṇī nibhaśubhavāṇī nutamahimāṇī ya stana koṇī bhavadakhila bhuvanabhavanodaraḥ, vaimānikaguru bhūmādhika guṇa rāmānuja kṛtadhāmākara karadhāmāri daralalāmācchakanaka dāmāyita nijarāmālaya navakisalayamaya toraṇamālāyita vanamālādharaḥ, kālāmbuda mālānibha nīlālaka jālāvṛta bālābja salīlāmala phālāṅkasamūlāmṛta dhārādvayāvadhīraṇa dhīralalitatara viśadatara ghana ghanasāra mayordhvapuṇḍra rekhādvayaruciraḥ, suvikasvara daḷabhāsvara kamalodara gatamedura navakesara tatibhāsura paripiñjara kanakāmbara kalitādara lalitodara tadālamba jambharipu maṇistambha gambhīrimadambhastambha samujjṛmbhamāṇa pīvaroruyugaḷa tadālamba pṛthula kadalī mukula madaharaṇajaṅghāla jaṅghāyugaḷaḥ, navyadala bhavyamala pītamala śoṇimalasanmṛdula satkisalayāśrujalakāri bala śoṇatala padakamala nijāśraya balabandīkṛta śaradindumaṇḍalī vibhramadādabhra śubhra punarbhavādhiṣṭhitāṅguḷīgāḍha nipīḍita padmāvanaḥ, jānutalāvadhi lamba viḍambita vāraṇa śuṇḍādaṇḍa vijṛmbhita nīlamaṇimaya kalpakaśākhā vibhramadāyi mṛṇāḷalatāyita samujjvalatara kanakavalaya vellitaikatara bāhudaṇḍayugaḷaḥ, yugapadudita koṭi kharakara himakara maṇḍala jājvalyamāna sudarśana pāñcajanya samuttuṅgita śṛṅgāpara bāhuyugaḷaḥ, abhinavaśāṇa samuttejita mahāmahā nīlakhaṇḍa madakhaṇḍana nipuṇa navīna paritapta kārtasvara kavacita mahanīya pṛthula sālagrāma paramparā gumbhita nābhimaṇḍala paryanta lambamāna prālambadīpti samālambita viśāla vakṣaḥsthalaḥ, gaṅgājhara tuṅgākṛti bhaṅgāvaḷi bhaṅgāvaha saudhāvaḷi bādhāvaha dhārānibha hārāvaḷi dūrāhata gehāntara mohāvaha mahima masṛṇita mahātimiraḥ, piṅgākṛti bhṛṅgāra nibhāṅgāra daḷāṅgāmala niṣkāsita duṣkāryagha niṣkāvaḷi dīpaprabha nīpacchavi tāpaprada kanakamālikā piśaṅgita sarvāṅgaḥ, navadaḷita daḷavalita mṛdulalita kamalatati madavihati caturatara pṛthulatara sarasatara kanakasaramaya rucirakaṇṭhikā kamanīyakaṇṭhaḥ, vātāśanādhipati śayana kamana paricaraṇa ratisametākhila phaṇadharatati matikaravara kanakamaya nāgābharaṇa parivītākhilāṅgā vagamita śayana bhūtāhirāja jātātiśayaḥ, ravikoṭī paripāṭī dharakoṭī ravarāṭī kitavīṭī rasadhāṭī dharamaṇigaṇakiraṇa visaraṇa satatavidhuta timiramoha gārbhagehaḥ, aparimita vividhabhuvana bharitākhaṇḍa brahmāṇḍamaṇḍala picaṇḍilaḥ, āryadhuryānantārya pavitra khanitrapāta pātrīkṛta nijacubuka gatavraṇakiṇa vibhūṣaṇa vahanasūcita śritajana vatsalatātiśayaḥ, maḍḍuḍiṇḍima ḍhamaru jarghara kāhaḷī paṭahāvaḷī mṛdumaddalādi mṛdaṅga dundubhi ḍhakkikāmukha hṛdya vādyaka madhuramaṅgaḷa nādamedura nāṭārabhi bhūpāḷa bilahari māyāmāḷava gauḷa asāverī sāverī śuddhasāverī devagāndhārī dhanyāsī begaḍa hindustānī kāpī toḍi nāṭakuruñjī śrīrāga sahana aṭhāṇa sāraṅgī darbāru pantuvarāḷī varāḷī kaḷyāṇī bhūrikaḷyāṇī yamunākaḷyāṇī huśenī jañjhoṭhī kaumārī kannaḍa kharaharapriyā kalahaṃsa nādanāmakriyā mukhārī toḍī punnāgavarāḷī kāmbhojī bhairavī yadukulakāmbhojī ānandabhairavī śaṅkarābharaṇa mohana reguptī saurāṣṭrī nīlāmbarī guṇakriyā meghagarjanī haṃsadhvani śokavarāḷī madhyamāvatī jeñjuruṭī suraṭī dvijāvantī malayāmbarī kāpīparaśu dhanāsirī deśikatoḍī āhirī vasantagauḷī santu kedāragauḷa kanakāṅgī ratnāṅgī gānamūrtī vanaspatī vācaspatī dānavatī mānarūpī senāpatī hanumattoḍī dhenukā nāṭakapriyā kokilapriyā rūpavatī gāyakapriyā vakuḷābharaṇa cakravāka sūryakānta hāṭakāmbarī jhaṅkāradhvanī naṭabhairavī kīravāṇī harikāmbhodī dhīraśaṅkarābharaṇa nāgānandinī yāgapriyādi visṛmara sarasa gānarucira santata santanyamāna nityotsava pakṣotsava māsotsava saṃvatsarotsavādi vividhotsava kṛtānandaḥ śrīmadānandanilaya vimānavāsaḥ, satata padmālayā padapadmareṇu sañcitavakṣastala paṭavāsaḥ, śrīśrīnivāsaḥ suprasanno vijayatāṃ. śrī–alarmelmaṅgā nāyikāsametaḥ śrīśrīnivāsa svāmī suprītaḥ suprasanno varado bhūtvā, pavana pāṭalī pālāśa bilva punnāga cūta kadaḷī candana campaka mañjuḷa mandāra hiñjulādi tilaka mātuluṅga nārikeḷa krauñcāśoka mādhūkāmalaka hinduka nāgaketaka pūrṇakunda pūrṇagandha rasa kanda vana vañjuḷa kharjūra sāla kovidāra hintāla panasa vikaṭa vaikasavaruṇa tarughamaraṇa vicuḷaṅkāśvattha yakṣa vasudha varmādha mantriṇī tintriṇī bodha nyagrodha ghaṭavaṭala jambūmatallī vīratacullī vasati vāsatī jīvanī poṣaṇī pramukha nikhila sandoha tamāla mālā mahita virājamāna caṣaka mayūra haṃsa bhāradvāja kokila cakravāka kapota garuḍa nārāyaṇa nānāvidha pakṣijāti samūha brahma kṣatriya vaiśya śūdra nānājātyudbhava devatā nirmāṇa māṇikya vajra vaiḍhūrya gomedhika puṣyarāga padmarāgendra nīla pravāḷamauktika sphaṭika hema ratnakhacita dhagaddhagāyamāna ratha gaja turaga padāti senā samūha bherī maddaḷa muravaka jhallarī śaṅkha kāhaḷa nṛtyagīta tāḷavādya kumbhavādya pañcamukhavādya ahamīmārgannaṭīvādya kiṭikuntalavādya suraṭīcauṇḍovādya timilakavitāḷavādya takkarāgravādya ghaṇṭātāḍana brahmatāḷa samatāḷa koṭṭarītāḷa ḍhakkarītāḷa ekkāḷa dhārāvādya paṭahakāṃsyavādya bharatanāṭyālaṅkāra kinnera kimpuruṣa rudravīṇā mukhavīṇā vāyuvīṇā tumburuvīṇā gāndharvavīṇā nāradavīṇā svaramaṇḍala rāvaṇahastavīṇāstakriyālaṅkriyālaṅkṛtānekavidhavādya vāpīkūpataṭākādi gaṅgāyamunā revāvaruṇā śoṇanadīśobhanadī suvarṇamukhī vegavatī vetravatī kṣīranadī bāhunadī garuḍanadī kāverī tāmraparṇī pramukhāḥ mahāpuṇyanadyaḥ sajalatīrthaiḥ sahobhayakūlaṅgata sadāpravāha ṛgyajussāmātharvaṇa vedaśāstretihāsa purāṇa sakalavidyāghoṣa bhānukoṭiprakāśa candrakoṭi samāna nityakaḷyāṇa paramparottarottarābhivṛddhirbhūyāditi bhavanto mahāntoznugṛhṇantu, brahmaṇyo rājā dhārmikozstu, deśoyaṃ nirupadravozstu, sarve sādhujanāssukhino vilasantu, samastasanmaṅgaḷāni santu, uttarottarābhivṛddhirastu, sakalakaḷyāṇa samṛddhirastu ||

hariḥ oṃ ||

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.