About

Pages

Sree Vishnu Sahasra Nama Stotram in English


Sree Vishnu Sahasra Nama Stotram – English Lyrics (Text)

Sree Vishnu Sahasra Nama Stotram – English Script

Author: veda vyāsa

śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam |
prasannavadanaṃ dhyāyet sarva vighnopaśāntaye || 1 ||

yasyadviradavaktrādyāḥ pāriṣadyāḥ paraśśatam |
vighnaṃ nighnanti satataṃ viśvaksenaṃ tamāśraye || 2 ||

vyāsaṃ vasiṣṭha naptāraṃ śakteḥ pautramakalmaṣam |
parāśarātmajaṃ vande śukatātaṃ taponidhim || 3 ||

vyāsāya viṣṇu rūpāya vyāsarūpāya viṣṇave |
namo vai brahmanidhaye vāsiṣṭhāya namo namaḥ || 4 ||

avikārāya śuddhāya nityāya paramātmane |
sadaika rūpa rūpāya viṣṇave sarvajiṣṇave || 5 ||

yasya smaraṇamātreṇa janma saṃsāra bandhanāt |
vimucyate namastasmai viṣṇave prabhaviṣṇave || 6 ||

oṃ namo viṣṇave prabhaviṣṇave |

śrī vaiśampāyana uvāca
śrutvā dharmā naśeṣeṇa pāvanāni ca sarvaśaḥ |
yudhiṣṭhiraḥ śāntanavaṃ punarevābhya bhāṣata || 7 ||

yudhiṣṭhira uvāca
kimekaṃ daivataṃ loke kiṃ vā‌உpyekaṃ parāyaṇaṃ
stuvantaḥ kaṃ kamarcantaḥ prāpnuyur-mānavāḥ śubham || 8 ||

ko dharmaḥ sarvadharmāṇāṃ bhavataḥ paramo mataḥ |
kiṃ japan-mucyate jantur-janmasaṃsāra bandhanāt || 9 ||

śrī bhīṣma uvāca
jagatprabhuṃ devadeva manantaṃ puruṣottamam |
stuvannāma sahasreṇa puruṣaḥ satatotthitaḥ || 10 ||

tameva cārcayannityaṃ bhaktyā puruṣamavyayam |
dhyāyan stuvannamasyaṃśca yajamānastameva ca || 11 ||

anādi nidhanaṃ viṣṇuṃ sarvaloka maheśvaram |
lokādhyakṣaṃ stuvannityaṃ sarva duḥkhātigo bhavet || 12 ||

brahmaṇyaṃ sarva dharmaṅñaṃ lokānāṃ kīrti vardhanam |
lokanāthaṃ mahadbhūtaṃ sarvabhūta bhavodbhavam|| 13 ||

eṣa me sarva dharmāṇāṃ dharmo‌உdhika tamomataḥ |
yadbhaktyā puṇḍarīkākṣaṃ stavairarcennaraḥ sadā || 14 ||

paramaṃ yo mahattejaḥ paramaṃ yo mahattapaḥ |
paramaṃ yo mahad-brahma paramaṃ yaḥ parāyaṇam | 15 ||

pavitrāṇāṃ pavitraṃ yo maṅgaḷānāṃ ca maṅgaḷam |
daivataṃ devatānāṃ ca bhūtānāṃ yo‌உvyayaḥ pitā || 16 ||

yataḥ sarvāṇi bhūtāni bhavantyādi yugāgame |
yasmiṃśca pralayaṃ yānti punareva yugakṣaye || 17 ||

tasya loka pradhānasya jagannāthasya bhūpate |
viṣṇornāma sahasraṃ me śruṇu pāpa bhayāpaham || 18 ||

yāni nāmāni gauṇāni vikhyātāni mahātmanaḥ |
ṛṣibhiḥ paṛgītāni tāni vakṣyāmi bhūtaye || 19 ||

ṛṣirnāmnāṃ sahasrasya vedavyāso mahāmuniḥ ||
chando‌உnuṣṭup tathā devo bhagavān devakīsutaḥ || 20 ||

amṛtāṃ śūdbhavo bījaṃ śaktir-devaki nandanaḥ |
trisāmā hṛdayaṃ tasya śāntyarthe viniyujyate || 21 ||

viṣṇuṃ jiṣṇuṃ mahāviṣṇuṃ prabhaviṣṇuṃ maheśvaram ||
anekarūpa daityāntaṃ namāmi puruṣottamam || 22 ||

pūrvanyāsaḥ
asya śrī viṣṇordivya sahasranāma stotra mahāmantrasya ||
śrī veda vyāso bhagavān ṛṣiḥ |
anuṣṭup chandaḥ |
śrī mahāviṣṇuḥ paramātmā śrīmannārāyaṇo devatā |
amṛtāṃ śūdbhavo bhānuriti bījam |
devakī nandanaḥ sraṣṭeti śaktiḥ |
udbhavaḥ, kṣobhaṇo deva iti paramomantraḥ |
śaṅkhabhṛnnandakī cakrīti kīlakam |
śāṅga dhanvā gadādhara ityastram |
rathāṅga pāṇi rakṣobhya iti netram |
trisāmā sāmagaḥ sāmeti kavacam |
ānandaṃ parabrahmeti yoniḥ |
ṛtuḥ sudarśanaḥ kāla iti digbandhaḥ ||
śrī viśvarūpa iti dhyānam |
śrī mahāviṣṇu prītyarthe sahasra nāma jape viniyogaḥ |

karanyāsaḥ
viśvaṃ viṣṇur-vaṣaṭkāra ityaṅguṣṭhābhyāṃ namaḥ
amṛtāṃ śūdbhavo bhānuriti tarjanībhyāṃ namaḥ
brahmaṇyo brahmakṛt brahmeti madhyamābhyāṃ namaḥ
suvarṇabindu rakṣobhya iti anāmikābhyāṃ namaḥ
nimiṣo‌உnimiṣaḥ sragvīti kaniṣṭhikābhyāṃ namaḥ
rathāṅgapāṇi rakṣobhya iti karatala karapṛṣṭhābhyāṃ namaḥ

aṅganyāsaḥ
suvrataḥ sumukhaḥ sūkṣma iti ṅñānāya hṛdayāya namaḥ
sahasramūrtiḥ viśvātmā iti aiśvaryāya śirase svāhā
sahasrārciḥ saptajihva iti śaktyai śikhāyai vaṣaṭ
trisāmā sāmagassāmeti balāya kavacāya huṃ
rathāṅgapāṇi rakṣobhya iti netrābhyāṃ vauṣaṭ
śāṅgadhanvā gadādhara iti vīryāya astrāyaphaṭ
ṛtuḥ sudarśanaḥ kāla iti digbhandhaḥ

dhyānam
kṣīrodhanvat pradeśe śucimaṇi vilasat saikate mauktikānām |
mālākluptā sanasthaḥ sphaṭikamaṇi nibhair-mauktikair-maṇḍitāṅgaḥ |
śubhrairabhrai radabhrai rupariviracitair-mukta pīyūṣa varṣaiḥ
ānandī naḥ punīyā darinalina gadā śaṅkhapāṇir-mukundaḥ || 1 ||

bhūḥ pādau yasya nābhir-viyadasura nilaścandra sūryau ca netre |
karṇāvāśāḥ śirodyaur-mukhamapi dahano yasya vāsteya mabdhiḥ |
antasthaṃ yasya viśvaṃ sura narakhagago bhogi gandharva daityaiḥ |
citraṃ raṃ ramyate taṃ tribhuvana vapuśaṃ viṣṇumīśaṃ namāmi || 2 ||

oṃ namo bhagavate vāsudevāya !

śāntākāraṃ bhujagaśayanaṃ padmanābhaṃ sureśam |
viśvādhāraṃ gagana sadṛśaṃ meghavarṇaṃ śubhāṅgam |
lakṣmīkāntaṃ kamalanayanaṃ yogi hṛddhyāna gamyam |
vande viṣṇuṃ bhava bhaya haraṃ sarva lokaika nātham || 3 ||

megha śyāmaṃ pīta kauśeya vāsaṃ śrīvatsākaṃ kaustubhodbhāsitāṅgam |
puṇyopetaṃ puṇḍarīkāyatākṣaṃ viṣṇuṃ vande sarvalokaika nātham|| 4 ||

namaḥ samasta bhūtānām ādi bhūtāya bhūbhṛte |
anekarūpa rūpāya viṣṇave prabhaviṣṇave || 5||

saśaṅkhacakraṃ sakirīṭa kuṇḍalaṃ sapītavastraṃ sarasīruhekṣaṇam |
sahāra vakṣaḥsthala śobhi kaustubhaṃ namāmi viṣṇuṃ śirasā caturbhujam | 6||

chāyāyāṃ pārijātasya hemasiṃhāsanopari
āsīnamambudaśyāma māyatākṣa malaṅkṛtam || 7 ||

candrānanaṃ caturbāhuṃ śrīvatsāṅkita vakṣasam
rukmiṇī satyabhāmābhyāṃ sahitaṃ kṛṣṇamāśraye || 8 ||

pañcapūja
laṃ – pṛthivyātmane ganthaṃ samarpayāmi
haṃ – ākāśātmane puṣpaiḥ pūjayāmi
yaṃ – vāyvātmane dhūpamāghrāpayāmi
raṃ – agnyātmane dīpaṃ darśayāmi
vaṃ – amṛtātmane naivedyaṃ nivedayāmi
saṃ – sarvātmane sarvopacāra pūjā namaskārān samarpayāmi

stotram

hariḥ oṃ

viśvaṃ viṣṇur-vaśaṭkāro bhūtabhavya bhavat prabhuḥ |
bhūtakṛd bhūtabhṛd-bhāvo bhūtātmā bhūta bhāvanaḥ || 1 ||

pūtātmā paramātmā ca muktānāṃ paramāgatiḥ |
avyayaḥ puruṣaḥ sākṣī kśetraṅño‌உkṣara eva ca || 2 ||

yogo yoga vidāṃ netā pradhāna puruṣeśvaraḥ |
nārasiṃhavapuḥ śrīmān keśavaḥ puruṣottamaḥ || 3 ||

sarvaḥ śarvaḥ śivaḥ sthrāṇur-bhūtādir-nidhiravyayaḥ |
sambhavo bhāvano bhartā prabhavaḥ prabhurīśvaraḥ || 4 ||

svayambhūḥ śambhurādityaḥ puṣkarākṣo mahāsvanaḥ |
anādi nidhano dhātā vidhātā dhāturuttamaḥ || 5 ||

aprameyo hṛṣīkeśaḥ padmanābho‌உmaraprabhuḥ |
viśvakarmā manustvaṣṭā sthaviṣṭhaḥ sthaviro dhruvaḥ || 6 ||

agrāhyaḥ śāśvato kṛṣṇo lohitākṣaḥ pratardanaḥ |
prabhūta-strikakubdhāma pavitraṃ maṅgalaṃ param || 7 ||

īśānaḥ prāṇadaḥ prāṇo jyeṣṭhaḥ śreṣṭhaḥ prajāpatiḥ |
hiraṇyagarbho bhūgarbho mādhavo madhusūdanaḥ || 8 ||

īśvaro vikramīdhanvī medhāvī vikramaḥ kramaḥ |
anuttamo durādharṣaḥ kṛtaṅñaḥ kṛtirātmavān|| 9 ||

sureśaḥ śaraṇaṃ śarma viśvaretāḥ prajābhavaḥ |
aha-ssaṃvatsaro vyāḷaḥ pratyayaḥ sarva darśanaḥ || 10 ||

aja-ssarveśvaraḥ siddhaḥ siddhiḥ sarvādiracyutaḥ |
vṛṣā kapirameyātmā sarvayoga vinisṛtaḥ || 11 ||

vasur-vasumanāḥ satyaḥ samātmā-ssammitaḥ samaḥ |
amoghaḥ puṇḍarīkākṣo vṛṣakarmā vṛṣākṛtiḥ || 12 ||

rudro bahuśirā babhrur-viśvayoniḥ śuciśravāḥ |
amṛtaḥ śāśvata sthāṇur-varāroho mahātapāḥ || 13 ||

sarvagaḥ sarva vidbhānur-viṣvakseno janārdanaḥ |
vedo veda vidavyaṅgo vedāṅgo vedavit-kaviḥ || 14 ||

lokādhyakṣaḥ surādhyakṣo dharmādhyakṣaḥ kṛtākṛtaḥ |
caturātmā catur-vyūhaḥ caturdaṃṣṭhraḥ caturbhujaḥ || 15 ||

bhrājiṣnur-bhojanaṃ bhoktā sahiṣnur-jagadādijaḥ |
anagho vijayo jetā viśvayoniḥ punarvasuḥ || 16 ||

upendro vāmanaḥ prāṃśuramoghaḥ śucirūrjitaḥ |
atīndraḥ saṅgrahaḥ sargo dhṛtātmā niyamo yamaḥ || 17 ||

vedyo vaidyaḥ sadāyogī vīrahā mādhavo madhuḥ |
atīndriyo mahāmāyo mahotsāho mahābalaḥ || 18 ||

mahābuddhir-mahāvīryo mahāśaktir-mahādyutiḥ |
anir-deśyavapuḥ śrīmānameyātmā mahādri dhṛkḥ || 19 ||

maheśvāso mahībhartā śrīnivāsaḥ satāṅgatiḥ |
aniruddhaḥ surānando govindo govidāṃ patiḥ || 20 ||

marīcir-damano haṃsaḥ suparno bhujagottamaḥ |
hiraṇyanābhaḥ sutapāḥ padmanābhaḥ prajāpatiḥ || 21 ||

amṛtyuḥ sarvadṛk-siṃhaḥ sandhātā sandhimān sthiraḥ |
ajo durmarṣaṇaḥ śāstā viśrutātmā surārihā || 22 ||

gurur-gurutamo dhāmaḥ satya-ssatya parākramaḥ |
nimiṣo‌உnimiṣaḥ sragvī vācaspati rudāradhīḥ || 23 ||

agraṇīḥ grāmaṇīḥ śrīmān nyāyonetā samīraṇaḥ
sahasramūrdhā viśvātmā sahasrākṣaḥ sahasrapāt || 24 ||

āvartano nivṛttātmā saṃvṛtaḥ sampramardanaḥ |
ahaḥ saṃvartako vahni-ranilo dharaṇīdharaḥ || 25 ||

suprasādaḥ prasannātmā viśvadhṛg-viśvabhug-vibhuḥ |
satkartā satkṛtaḥ sādhur-jahnur-nārāyaṇo naraḥ || 26 ||

asaṅkhyeyo‌உprameyātmā viśiṣṭaḥ śiṣṭa kṛcchuciḥ |
siddhārthaḥ siddha saṅkalpaḥ siddhidaḥ siddhi sādhanaḥ || 27 ||

vṛṣāhī vṛṣabho viṣṇur-vṛṣaparvā vṛṣodaraḥ |
vardhano vardhamānaśca viviktaḥ śrutisāgaraḥ || 28 ||

subhujo durdharo vāgmī mahendro vasudo vasuḥ |
naikarūpo bṛhad-rūpaḥ śipiviṣṭaḥ prakāśanaḥ || 29 ||

ojastejo dyutidharaḥ prakāśātmā pratāpanaḥ |
ṛddaḥ spaṣṭākṣaro mantra-ścandrāṃśur-bhāskaradyutiḥ || 30 ||

amṛtāṃ śūdbhavo bhānuḥ śaśabinduḥ sureśvaraḥ |
auṣadhaṃ jagataḥ setuḥ satyadharma parākramaḥ || 31 ||

bhūtabhavya bhavannāthaḥ pavanaḥ pāvano‌உnalaḥ |
kāmahā kāmakṛt-kāntaḥ kāmaḥ kāmapradaḥ prabhuḥ || 32 ||

yugādi kṛdyugāvarto naikamāyo mahāśanaḥ |
adṛśyo vyaktarūpaśca sahasrajidanantajit || 33 ||

iṣṭo‌உviśiṣṭaḥ śiṣṭeṣṭaḥ śikhaṇḍī nahuṣo vṛṣaḥ |
krodhahā krodha kṛtkartā viśvabāhur-mahīdharaḥ || 34 ||

acyutaḥ prathitaḥ prāṇaḥ prāṇado vāsavānujaḥ |
apāṃ nidhiradhiṣṭhāna mapramattaḥ pratiṣṭhitaḥ || 35 ||

skandaḥ skandadharo dhuryo varado vāyuvāhanaḥ |
vāsudevo bṛhad-bhānurādidevaḥ purandharaḥ || 36 ||

aśokastāraṇa stāraḥ śūraḥ śaurir-janeśvaraḥ |
anukūlaḥ śatāvartaḥ padmī padma nibhekṣaṇaḥ || 37 ||

padmanābho‌உravindākṣaḥ padmagarbhaḥ śarīrabhṛt |
mahardhir-ṛddho vṛddhātmā mahākṣo garuḍadhvajaḥ || 38 ||

atulaḥ śarabho bhīmaḥ samayaṅño havirhariḥ |
sarvalakṣaṇa lakṣaṇyo lakṣmīvān samitiñjayaḥ || 39 ||

vikṣaro rohito mārgo hetur-dāmodaraḥ sahaḥ |
mahīdharo mahābhāgo vegavāna mitāśanaḥ || 40 ||

udbhavaḥ, kṣobhaṇo devaḥ śrīgarbhaḥ parameśvaraḥ |
karaṇaṃ kāraṇaṃ kartā vikartā gahano guhaḥ || 41 ||

vyavasāyo vyavasthānaḥ saṃsthānaḥ sthānado dhruvaḥ |
pardhiḥ paramaspaṣṭaḥ tuṣṭaḥ puṣṭaḥ śubhekṣaṇaḥ || 42 ||

rāmo virāmo virajo mārgoneyo nayo‌உnayaḥ |
vīraḥ śaktimatāṃ śreṣṭho dharmodharma viduttamaḥ || 43 ||

vaikuṇṭhaḥ puruṣaḥ prāṇaḥ prāṇadaḥ praṇavaḥ pṛthuḥ |
hiraṇyagarbhaḥ śatrughno vyāpto vāyuradhokṣajaḥ || 44 ||

ṛtuḥ sudarśanaḥ kālaḥ parameṣṭhī parigrahaḥ |
ugraḥ saṃvatsaro dakṣo viśrāmo viśvadakṣiṇaḥ || 45 ||

vistāraḥ sthāvara sthāṇuḥ pramāṇaṃ bījamavyayam |
artho‌உnartho mahākośo mahābhogo mahādhanaḥ || 46 ||

anirviṇṇaḥ sthaviṣṭho bhūddharmayūpo mahāmakhaḥ |
nakṣatranemir-nakṣatrī kṣamaḥ, kṣāmaḥ samīhanaḥ || 47 ||

yaṅña ijyo mahejyaśca kratu-ssatraṃ satāṅgatiḥ |
sarvadarśī vimuktātmā sarvaṅño ṅñānamuttamam || 48 ||

suvrataḥ sumukhaḥ sūkṣmaḥ sughoṣaḥ sukhadaḥ suhṛt |
manoharo jitakrodho vīra bāhur-vidāraṇaḥ || 49 ||

svāpanaḥ svavaśo vyāpī naikātmā naikakarmakṛt| |
vatsaro vatsalo vatsī ratnagarbho dhaneśvaraḥ || 50 ||

dharmagub-dharmakṛd-dharmī sadasat-kṣaramakṣaram||
aviṅñātā sahastrāṃśur-vidhātā kṛtalakṣaṇaḥ || 51 ||

gabhastinemiḥ sattvasthaḥ siṃho bhūta maheśvaraḥ |
ādidevo mahādevo deveśo devabhṛd-guruḥ || 52 ||

uttaro gopatir-goptā ṅñānagamyaḥ purātanaḥ |
śarīra bhūtabhṛd bhoktā kapīndro bhūridakṣiṇaḥ || 53 ||

somapo‌உmṛtapaḥ somaḥ purujit purusattamaḥ |
vinayo jayaḥ satyasandho dāśārhaḥ sātvatāṃ patiḥ || 54 ||

jīvo vinayitā sākṣī mukundo‌உmita vikramaḥ |
ambhonidhiranantātmā mahodadhi śayontakaḥ || 55 ||

ajo mahārhaḥ svābhāvyo jitāmitraḥ pramodanaḥ |
ānando nandanonandaḥ satyadharmā trivikramaḥ || 56 ||

maharṣiḥ kapilācāryaḥ kṛtaṅño medinīpatiḥ |
tripadas-tridaśādhyakṣo mahāśṛṅgaḥ kṛtāntakṛt || 57 ||

mahāvarāho govindaḥ suṣeṇaḥ kanakāṅgadī |
guhyo gabhīro gahano guptaścakra gadādharaḥ || 58 ||

vedhāḥ svāṅgo‌உjitaḥ kṛṣṇo dṛḍhaḥ saṅkarṣaṇo‌உcyutaḥ |
varuṇo vāruṇo vṛkṣaḥ puṣkarākṣo mahāmanāḥ || 59 ||

bhagavān bhagahā‌உ‌உnandī vanamālī halāyudhaḥ |
ādityo jyotirādityaḥ sahiṣnur-gatisattamaḥ || 60 ||

sudhanvā khaṇḍaparaśur-dāruṇo draviṇapradaḥ |
divaspṛk-sarva dṛgvāso vācaspatirayonijaḥ || 61 ||

trisāmā sāmagaḥ sāma nirvāṇaṃ bheṣajaṃ bhiṣak |
sanyāsa kṛcchamaḥ śānto niṣṭhā śāntiḥ parāyaṇam| 62 ||

śubhāṅgaḥ śāntidaḥ sraṣṭhā kumudaḥ kuvaleśayaḥ |
gohito gopatir-goptā vṛṣabhākṣo vṛṣapriyaḥ || 63 ||

anivartī nivṛttātmā saṅkṣeptā kṣemakṛcchivaḥ |
śrīvatsavakṣāḥ śrīvāsaḥ śrīpatiḥ śrīmatāṃvaraḥ || 64 ||

śrīdaḥ śrīśaḥ śrīnivāsaḥ śrīnidhiḥ śrīvibhāvanaḥ |
śrīdharaḥ śrīkaraḥ śreyaḥ śrīmān lokatrayāśrayaḥ || 65 ||

svakṣaḥ svaṅgaḥ śatānando nandir-jyotir-gaṇeśvaraḥ |
vijitātmā vidheyātmā satkīrti-cchinna saṃśayaḥ || 66 ||

udīrṇaḥ sarvataścakṣu ranīśaḥ śāśvatasthiraḥ |
bhūśayo bhūṣaṇo bhūtir-viśokaḥ śokanāśanaḥ || 67 ||

arciṣmā narcitaḥ kumbho viśuddhātmā viśodhanaḥ |
aniruddho‌உpratirathaḥ pradyumno‌உmita vikramaḥ || 68 ||

kālaneminihā vīraḥ śauriḥ śūraḥ janeśvaraḥ |
trilokātmā trilokeśaḥ keśavaḥ keśihā hariḥ || 69 ||

kāmadevaḥ kāmapālaḥ kāmī kāntaḥ kṛtāgamaḥ |
anirdeśyavapur-viṣṇur-viro‌உnanto dhanañjayaḥ || 70 ||

brahmaṇyo brahmakṛt brahmā brahma brahmavivardhanaḥ |
brahmavid-brāhmaṇo brahmī brahmaṅño brāhmaṇapriyaḥ || 71 ||

mahākramo mahākarmā mahātejā mahoragaḥ |
mahākratur-mahāyajvā mahāyaṅño mahāhaviḥ || 72 ||

stavyaḥ stavapriyaḥ stotraṃ stutiḥ stotā raṇapriyaḥ |
pūrṇaḥ pūrayitā puṇyaḥ puṇya kīrti ranāmayaḥ || 73 ||

manojava-stīrthakaro vasuretā vasupradaḥ |
vasuprado vāsudevo vasur-vasumanā haviḥ || 74 ||

sadgatiḥ satkṛtiḥ sattā sadbhūtiḥ satparāyaṇaḥ |
śūraseno yaduśreṣṭhaḥ sannivāsaḥ suyāmunaḥ || 75 ||

bhūtāvāso vāsudevaḥ sarvāsu nilayo‌உnalaḥ |
darpahā darpado dṛpto durdharo‌உthāparājitaḥ || 76 ||

viśvamūrtir-mahāmūrtir-dīptamūrti ramūrtimān |
aneka mūrtiravyaktaḥ śatamūrtiḥ śatānanaḥ || 77 ||

eko naikaḥ savaḥ kaḥ kiṃ yattat-padama nuttamam |
lokabandhur-lokanātho mādhavo bhaktavatsalaḥ || 78 ||

suvarṇavarṇo hemāṅgo varāṅgaścandanāṅgadī |
vīrahā viṣamaḥ śūnyo ghṛtā śīracalaścalaḥ || 79 ||

amānī mānado mānyo lokasvāmī trilokadhṛt|
sumedhā medhajo dhanyaḥ satyamedhā dharādharaḥ || 80 ||

tejovṛṣo dyutidharaḥ sarvaśastra bhṛtāṃvaraḥ |
pragraho nigraho vyagro naikaśṛṅgo gadāgrajaḥ || 81 ||

caturmūrti ścaturbāhu ścaturvyūha ścaturgatiḥ |
caturātmā caturbhāvaḥ caturveda videkapāt || 82 ||

samāvarto‌உnivṛttātmā durjayo duratikramaḥ |
durlabho durgamo durgo durāvāso durārihā || 83 ||

śubhāṅgo lokasāraṅgaḥ sutantuḥ tantuvardhanaḥ |
indrakarmā mahākarmā kṛtakarmā kṛtāgamaḥ || 84 ||

udbhavaḥ sundaraḥ sundo ratnanābhaḥ sulocanaḥ |
arko vājasanaḥ śṛṅgī jayantaḥ sarvavijjayī || 85 ||

suvarṇabindu rakṣobhyaḥ sarvavāgī śvareśvaraḥ |
mahāhṛdo mahāgarto mahābhūto mahānidhiḥ || 86 ||

kumudaḥ kundaraḥ kundaḥ parjanyaḥ pāvano‌உnilaḥ |
amṛtāśo‌உmṛtavapuḥ sarvaṅñaḥ sarvatomukhaḥ || 87 ||

sulabhaḥ suvrataḥ siddhaḥ śatrujicchatrutāpanaḥ |
nyagrodho dumbaro‌உśvatthaḥ chāṇūrāndhra niṣūdanaḥ || 88 ||

sahasrārciḥ saptajihvaḥ saptaidhāḥ saptavāhanaḥ |
amūrti ranagho‌உcintyo bhayakṛd-bhayanāśanaḥ || 89 ||

aṇur-bṛhat-kṛśaḥ sthūlo guṇabhṛnnirguṇo mahān |
adhṛtaḥ svadhṛtaḥ svāsyaḥ prāgvaṃśo vaṃśavardhanaḥ || 90 ||

bhārabhṛt-kathito yogī yogīśaḥ sarvakāmadaḥ |
āśramaḥ śramaṇaḥ, kṣāmaḥ suparṇo vāyuvāhanaḥ || 91 ||

dhanurdharo dhanurvedo daṇḍo damayitā damaḥ |
aparājitaḥ sarvasaho niyantā‌உniyamo‌உyamaḥ || 92 ||

sattvavān sāttvikaḥ satyaḥ satya dharma parāyaṇaḥ |
abhiprāyaḥ priyārho‌உrhaḥ priyakṛt-prītivardhanaḥ || 93 ||

vihāya sagatir-jyotiḥ surucir-hutabhugvibhuḥ |
ravir-virocanaḥ sūryaḥ savitā ravilocanaḥ || 94 ||

ananto hutabhug bhoktā sukhado naikajo‌உgrajaḥ |
anirviṇṇaḥ sadāmarṣī lokadhiṣṭhāna madbhutaḥ || 95 ||

sanāt sanātanatamaḥ kapilaḥ kapiravyayaḥ |
svastidaḥ svastikṛt-svastiḥ svastibhuk svastidakṣiṇaḥ || 96 ||

araudraḥ kuṇḍalī cakrī vikramyūrjitaśāśanaḥ |
śabdātigaḥ śabdasahaḥ śiśiraḥ śarvarīkaraḥ || 97 ||

akrūraḥ peśalo dakṣo dakṣiṇaḥ, kṣamiṇāṃ varaḥ |
vidvattamo vītabhayaḥ puṇyaśravaṇa kīrtanaḥ || 98 ||

uttāraṇo duṣkṛtihā puṇyo duḥsvapnanāśanaḥ |
vīrahā rakṣaṇaḥ santo jīvanaḥ paryavasthitaḥ || 99 ||

anantarūpa‌உnanta śrīr-jitamanyur-bhayāpahaḥ |
caturaśro gabhīrātmā vidiśo vyādiśo diśaḥ || 100 ||

anādir-bhūrbhuvo lakṣmīḥ suvīro rucirāṅgadaḥ |
janano janajanmādir-bhīmo bhīma parākramaḥ || 101 ||

ādhāra nilayo‌உdhātā puṣpahāsaḥ prajāgaraḥ |
ūrdhvagaḥ satpathācāraḥ prāṇadaḥ praṇavaḥ paṇaḥ || 102 ||

pramāṇaṃ prāṇanilayaḥ prāṇabhṛt prāṇajīvanaḥ |
tattvaṃ tattva videkātmā janmamṛtyu jarātigaḥ || 103 ||

bhūrbhuvaḥ svastarustāraḥ savitā prapitāmahaḥ |
yaṅño yaṅñapatir-yajvā yaṅñāṅgo yaṅñavāhanaḥ || 104 ||

yaṅñabhṛt yaṅñakṛt yaṅñī yaṅñabhuk yaṅñasādhanaḥ |
yaṅñāntakṛt yaṅña guhya mannamannāda eva ca || 105 ||

ātmayoniḥ svayañjāto vaikhānaḥ sāmagāyanaḥ |
devakīnandanaḥ sraṣṭhā kṣitīśaḥ pāpanāśanaḥ || 106 ||

śaṅkhabhṛnnandakī cakrī śāṅga dhanvā gadādharaḥ |
rathāṅgapāṇi rakṣobhyaḥ sarvapraharaṇāyudhaḥ || 107 ||

śrī sarvapraharaṇāyudha oṃ nama iti |

vanamālī gadī śāṅgī śaṅkhī cakrī ca nandakī |
śrīmānnārāyaṇo viṣṇur-vāsudevo‌உbhirakṣatu || 108 ||

uttara bhāgaṃ

phalaśrutiḥ
itīdaṃ kīrtanīyasya keśavasya mahātmanaḥ |
nāmnāṃ sahasraṃ divyānā maśeṣeṇa prakīrtitam| || 1 ||

ya idaṃ śṛṇuyānnityaṃ yaścāpi parikīrtayet||
nāśubhaṃ prāpnuyāt kiñcit-so‌உmutreha ca mānavaḥ || 2 ||

vedāntago brāhmaṇaḥ syāt kṣatriyo vijayī bhavet |
vaiśyo dhanasamṛddhaḥ syāt śūdraḥ sukha mavāpnuyāt || 3 ||

dharmārthī prāpnuyāddharma marthārthī cārtha māpnuyāt |
kāmāna vāpnuyāt kāmī prajārthī cāpnuyāt prajām| || 4 ||

bhaktimān yaḥ sadotthāya śuciḥ sadgatamānasaḥ |
sahasraṃ vāsudevasya nāmnāmetat prakīrtayet || 5 ||

yaśaḥ prāpnoti vipulaṃ yāti prādhānyameva ca |
acalāṃ śriyamāpnoti śreyaḥ prāpnotya nuttamam| || 6 ||

na bhayaṃ kvacidāpnoti vīryaṃ tejaśca vindati |
bhavatyarogo dyutimān balarūpa guṇānvitaḥ || 7 ||

rogārto mucyate rogād-baddho mucyeta bandhanāt |
bhayān-mucyeta bhītastu mucyetāpanna āpadaḥ || 8 ||

durgāṇyatitara tyāśu puruṣaḥ puruṣottamam| |
stuvannāma sahasreṇa nityaṃ bhakti samanvitaḥ || 9 ||

vāsudevāśrayo martyo vāsudeva parāyaṇaḥ |
sarvapāpa viśuddhātmā yāti brahma sanātanam| || 10 ||

na vāsudeva bhaktānā maśubhaṃ vidyate kvacit |
janma mṛtyu jarāvyādhi bhayaṃ naivopajāyate || 11 ||

imaṃ stavamadhīyānaḥ śraddhābhakti samanvitaḥ |
yujyetātma sukhakṣānti śrīdhṛti smṛti kīrtibhiḥ || 12 ||

na krodho na ca mātsaryaṃ na lobho nāśubhāmatiḥ |
bhavanti kṛtapuṇyānāṃ bhaktānāṃ puruṣottame || 13 ||

dvauḥ sa candrārka nakṣatrā khaṃ diśo bhūrmahodadhiḥ |
vāsudevasya vīryeṇa vidhṛtāni mahātmanaḥ || 14 ||

sasurāsura gandharvaṃ sayakṣoraga rākṣasam |
jagadvaśe vartatedaṃ kṛṣṇasya sa carācaram| || 15 ||

indriyāṇi manobuddhiḥ sattvaṃ tejo balaṃ dhṛtiḥ |
vāsudevātma kānyāhuḥ, kṣetraṃ kṣetraṅña eva ca || 16 ||

sarvāgamānā mācāraḥ prathamaṃ parikalpate |
ācara prabhavo dharmo dharmasya prabhuracyutiḥ || 17 ||

ṛṣayaḥ pitaro devā mahābhūtāni dhātavaḥ |
jaṅgamā jaṅgamaṃ cedaṃ jagannārāyaṇodbhavam || 18 ||

yogoṅñānaṃ tathā sāṅkhyaṃ vidyāḥ śilpādikarma ca |
vedāḥ śāstrāṇi viṅñānametat sarvaṃ janārdanāt || 19 ||

eko viṣṇur-mahad-bhūtaṃ pṛthagbhūtā nyanekaśaḥ |
trīnlokān vyāpya bhūtātmā bhuṅkte viśvabhugavyayaḥ || 20 ||

imaṃ stavaṃ bhagavato viṣṇor-vyāsena kīrtitam |
paṭhedya iccet-puruṣaḥ śreyaḥ prāptuṃ sukhāni ca || 21 ||

viśveśvaramajaṃ devaṃ jagataḥ prabhumavyayam|
bhajanti ye puṣkarākṣaṃ na te yānti parābhavam || 22 ||

na te yānti parābhavam oṃ nama iti |

arjuna uvāca
padmapatra viśālākṣa padmanābha surottama |
bhaktānā manuraktānāṃ trātābhava janārdana || 23 ||

śrībhagavān uvāca
yo māṃ nāma sahasreṇa stotumicchati pāṇḍava |
so‌உhamekena ślokena stuta eva na saṃśayaḥ || 24 ||

stuta eva na saṃśaya oṃ nama iti |

vyāsa uvāca
vāsanād-vāsudevasya vāsitaṃ bhuvanatrayam |
sarvabhūta nivāso‌உsi vāsudeva namostute || 25 ||

śrīvāsudeva namostuta oṃ nama iti |

pārvatyuvāca
kenopāyena laghunā viṣṇor-nāma sahasrakam |
paṭhyate paṇḍitair-nityaṃ śrotu micchāmyahaṃ prabho || 26 ||

īśvara uvāca
śrīrāma rāma rāmeti rame rāme manorame |
sahasranāma tattulyaṃ rāmanāma varānane || 27 ||

śrīrāma nāma varānana oṃ nama iti |

brahmovāca
namo‌உstvanantāya sahasramūrtaye sahasra pādākṣi śiroru bāhave |
sahasra nāmne puruṣāya śāśvate sahasrakoṭī yuga dhāriṇe namaḥ || 28 ||

sahasra koṭī yugadhāriṇe nama oṃ nama iti |

sañjaya uvāca
yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ |
tatra śrīr-vijayo bhūtir-dhruvā nītir-matir-mama || 29 ||

śrī bhagavān uvāca
ananyāścinta yanto māṃ ye janāḥ paryupāsate |
teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham| || 30 ||

paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām| |
dharma saṃsthāpanārthāya sambhavāmi yuge yuge || 31 ||

ārtāḥ viṣaṇṇāḥ śithilāśca bhītāḥ ghoreṣu ca vyādhiṣu vartamānāḥ |
saṅkīrtya nārāyaṇa śabdamātraṃ vimukta duḥkhāḥ sukhino bhavanti || 32 ||

kāyena vācā manasendri yairvā buddhyātmanā vā prakṛteḥ svabhāvāt
karomi yadyat-sakalaṃ parasmai nārāyaṇāyeti samarpayāmi || 33 ||

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.