About

Pages

Narayana Kavacham in English

Narayana Kavacham – English Lyrics (Text)

Narayana Kavacham – English Script

nyāsaḥ

aṅganyāsaḥ
oṃ oṃ pādayoḥ namaḥ |
oṃ naṃ jānunoḥ namaḥ |
oṃ mom ūrvoḥ namaḥ |
oṃ nām udare namaḥ |
oṃ rāṃ hṛdi namaḥ |
oṃ yam urasi namaḥ |
oṃ ṇāṃ mukhe namaḥ |
oṃ yaṃ śirasi namaḥ |

karanyāsaḥ
oṃ oṃ dakṣiṇatarjanyām namaḥ |
oṃ naṃ dakṣiṇamadhyamāyām namaḥ |
oṃ moṃ dakṣiṇānāmikāyām namaḥ |
oṃ bhaṃ dakṣiṇakaniṣṭhikāyām namaḥ |
oṃ gaṃ vāmakaniṣṭhikāyām namaḥ |
oṃ vaṃ vāmānikāyām namaḥ |
oṃ teṃ vāmamadhyamāyām namaḥ |
oṃ vāṃ vāmatarjanyām namaḥ |
oṃ suṃ dakṣiṇāṅguṣṭhordhvaparvaṇi namaḥ |
oṃ deṃ dakṣiṇāṅguṣṭhādhaḥ parvaṇi namaḥ |
oṃ vāṃ vāmāṅguṣṭhordhvaparvaṇi namaḥ |
oṃ yaṃ vāmāṅguṣṭhādhaḥ parvaṇi namaḥ |

viṣṇuṣaḍakṣaranyāsaḥ
oṃ oṃ hṛdaye namaḥ |
oṃ viṃ mūrdhnai namaḥ |
oṃ ṣaṃ bhrurvormadhye namaḥ |
oṃ ṇaṃ śikhāyām namaḥ |
oṃ veṃ netrayoḥ namaḥ |
oṃ naṃ sarvasandhiṣu namaḥ |
oṃ maḥ prācyām astrāya phaṭ |
oṃ maḥ āgneyyām astrāya phaṭ |
oṃ maḥ dakṣiṇasyām astrāya phaṭ |
oṃ maḥ naiṛtye astrāya phaṭ |
oṃ maḥ pratīcyām astrāya phaṭ |
oṃ maḥ vāyavye astrāya phaṭ |
oṃ maḥ udīcyām astrāya phaṭ |
oṃ maḥ aiśānyām astrāya phaṭ |
oṃ maḥ ūrdhvāyām astrāya phaṭ |
oṃ maḥ adharāyām astrāya phaṭ |

śrī hariḥ

atha śrīnārāyaṇakavaca

||rājovāca||
yayā guptaḥ sahastrākṣaḥ savāhān ripusainikān|
krīḍanniva vinirjitya trilokyā bubhuje śriyam||1||

bhagavaṃstanmamākhyāhi varma nārāyaṇātmakam|
yathāsstatāyinaḥ śatrūn yena guptosjayanmṛdhe||2||

||śrīśuka uvāca||
vṛtaḥ purohitostvāṣṭro mahendrāyānupṛcchate|
nārāyaṇākhyaṃ varmāha tadihaikamanāḥ śṛṇu||3||

viśvarūpa uvācadhautāṅghripāṇirācamya sapavitra udaṅ mukhaḥ|
kṛtasvāṅgakaranyāso mantrābhyāṃ vāgyataḥ śuciḥ||4||

nārāyaṇamayaṃ varma saṃnahyed bhaya āgate|
pādayorjānunorūrvorūdare hṛdyathorasi||5||

mukhe śirasyānupūrvyādoṅkārādīni vinyaset|
oṃ namo nārāyaṇāyeti viparyayamathāpi vā||6||

karanyāsaṃ tataḥ kuryād dvādaśākṣaravidyayā|
praṇavādiyakārantamaṅgulyaṅguṣṭhaparvasu||7||

nyased hṛdaya oṅkāraṃ vikāramanu mūrdhani|
ṣakāraṃ tu bhruvormadhye ṇakāraṃ śikhayā diśet||8||

vekāraṃ netrayoryuñjyānnakāraṃ sarvasandhiṣu|
makāramastramuddiśya mantramūrtirbhaved budhaḥ||9||

savisargaṃ phaḍantaṃ tat sarvadikṣu vinirdiśet|
oṃ viṣṇave nama iti ||10||

ātmānaṃ paramaṃ dhyāyeda dhyeyaṃ ṣaṭśaktibhiryutam|
vidyātejastapomūrtimimaṃ mantramudāhareta ||11||

oṃ harirvidadhyānmama sarvarakṣāṃ nyastāṅghripadmaḥ patagendrapṛṣṭhe|
darāricarmāsigadeṣucāpāśān dadhānosṣṭaguṇosṣṭabāhuḥ ||12||

jaleṣu māṃ rakṣatu matsyamūrtiryādogaṇebhyo varūṇasya pāśāt|
sthaleṣu māyāvaṭuvāmanosvyāt trivikramaḥ khe‌உvatu viśvarūpaḥ ||13||

durgeṣvaṭavyājimukhādiṣu prabhuḥ pāyānnṛsiṃho‌உsurayuthapāriḥ|
vimuñcato yasya mahāṭṭahāsaṃ diśo vinedurnyapataṃśca garbhāḥ ||14||

rakṣatvasau mādhvani yaṅñakalpaḥ svadaṃṣṭrayonnītadharo varāhaḥ|
rāmo‌உdrikūṭeṣvatha vipravāse salakṣmaṇosvyād bharatāgrajossmān ||15||

māmugradharmādakhilāt pramādānnārāyaṇaḥ pātu naraśca hāsāt|
dattastvayogādatha yoganāthaḥ pāyād guṇeśaḥ kapilaḥ karmabandhāt ||16||

sanatkumāro vatu kāmadevāddhayaśīrṣā māṃ pathi devahelanāt|
devarṣivaryaḥ purūṣārcanāntarāt kūrmo harirmāṃ nirayādaśeṣāt ||17||

dhanvantarirbhagavān pātvapathyād dvandvād bhayādṛṣabho nirjitātmā|
yaṅñaśca lokādavatājjanāntād balo gaṇāt krodhavaśādahīndraḥ ||18||

dvaipāyano bhagavānaprabodhād buddhastu pākhaṇḍagaṇāt pramādāt|
kalkiḥ kale kālamalāt prapātu dharmāvanāyorūkṛtāvatāraḥ ||19||

māṃ keśavo gadayā prātaravyād govinda āsaṅgavamāttaveṇuḥ|
nārāyaṇa prāhṇa udāttaśaktirmadhyandine viṣṇurarīndrapāṇiḥ ||20||

devosparāhṇe madhuhogradhanvā sāyaṃ tridhāmāvatu mādhavo mām|
doṣe hṛṣīkeśa utārdharātre niśītha ekosvatu padmanābhaḥ ||21||

śrīvatsadhāmāpararātra īśaḥ pratyūṣa īśo‌உsidharo janārdanaḥ|
dāmodaro‌உvyādanusandhyaṃ prabhāte viśveśvaro bhagavān kālamūrtiḥ ||22||

cakraṃ yugāntānalatigmanemi bhramat samantād bhagavatprayuktam|
dandagdhi dandagdhyarisainyamāsu kakṣaṃ yathā vātasakho hutāśaḥ ||23||

gade‌உśanisparśanavisphuliṅge niṣpiṇḍhi niṣpiṇḍhyajitapriyāsi|
kūṣmāṇḍavaināyakayakṣarakṣobhūtagrahāṃścūrṇaya cūrṇayārīn ||24||

tvaṃ yātudhānapramathapretamātṛpiśācavipragrahaghoradṛṣṭīn|
darendra vidrāvaya kṛṣṇapūrito bhīmasvano‌உrerhṛdayāni kampayan ||25||

tvaṃ tigmadhārāsivarārisainyamīśaprayukto mama chindhi chindhi|
carmañchatacandra chādaya dviṣāmaghonāṃ hara pāpacakṣuṣām ||26||

yanno bhayaṃ grahebhyo bhūt ketubhyo nṛbhya eva ca|
sarīsṛpebhyo daṃṣṭribhyo bhūtebhyoṃ‌உhobhya eva vā ||27||

sarvāṇyetāni bhagannāmarūpāstrakīrtanāt|
prayāntu saṅkṣayaṃ sadyo ye naḥ śreyaḥ pratīpakāḥ ||28||

garūḍo bhagavān stotrastobhaśchandomayaḥ prabhuḥ|
rakṣatvaśeṣakṛcchrebhyo viṣvaksenaḥ svanāmabhiḥ ||29||

sarvāpadbhyo harernāmarūpayānāyudhāni naḥ|
buddhindriyamanaḥ prāṇān pāntu pārṣadabhūṣaṇāḥ ||30||

yathā hi bhagavāneva vastutaḥ sadsacca yat|
satyanānena naḥ sarve yāntu nāśamupādravāḥ ||31||

yathaikātmyānubhāvānāṃ vikalparahitaḥ svayam|
bhūṣaṇāyuddhaliṅgākhyā dhatte śaktīḥ svamāyayā ||32||

tenaiva satyamānena sarvaṅño bhagavān hariḥ|
pātu sarvaiḥ svarūpairnaḥ sadā sarvatra sarvagaḥ ||33

vidikṣu dikṣūrdhvamadhaḥ samantādantarbahirbhagavān nārasiṃhaḥ|
prahāpayaṃllokabhayaṃ svanena grastasamastatejāḥ ||34||

maghavannidamākhyātaṃ varma nārayaṇātmakam|
vijeṣyasyañjasā yena daṃśito‌உsurayūthapān ||35||

etad dhārayamāṇastu yaṃ yaṃ paśyati cakṣuṣā|
padā vā saṃspṛśet sadyaḥ sādhvasāt sa vimucyate ||36||

na kutaścita bhayaṃ tasya vidyāṃ dhārayato bhavet|
rājadasyugrahādibhyo vyāghrādibhyaśca karhicit ||37||

imāṃ vidyāṃ purā kaścit kauśiko dhārayan dvijaḥ|
yogadhāraṇayā svāṅgaṃ jahau sa marūdhanvani ||38||

tasyopari vimānena gandharvapatirekadā|
yayau citrarathaḥ strīrbhivṛto yatra dvijakṣayaḥ ||39||

gaganānnyapatat sadyaḥ savimāno hyavāk śirāḥ|
sa vālakhilyavacanādasthīnyādāya vismitaḥ|
prāsya prācīsarasvatyāṃ snātvā dhāma svamanvagāt ||40||

||śrīśuka uvāca||
ya idaṃ śṛṇuyāt kāle yo dhārayati cādṛtaḥ|
taṃ namasyanti bhūtāni mucyate sarvato bhayāt ||41||

etāṃ vidyāmadhigato viśvarūpācchatakratuḥ|
trailokyalakṣmīṃ bubhuje vinirjitya‌உmṛdhesurān ||42||

||iti śrīnārāyaṇakavacaṃ sampūrṇam||
( śrīmadbhāgavata skandha 6,a| 8 )

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.