About

Pages

Lakshmi Nrusimha Karavalamba Stotram in English


Lakshmi Nrusimha Karavalamba Stotram – English Lyrics (Text)

Lakshmi Nrusimha Karavalamba Stotram – English Script

śrīmatpayonidhiniketana cakrapāṇe bhogīndrabhogamaṇirājita puṇyamūrte |
yogīśa śāśvata śaraṇya bhavābdhipota lakṣmīnṛsiṃha mama dehi karāvalambam || 1 ||

brahmendrarudramarudarkakirīṭakoṭi saṅghaṭṭitāṅghrikamalāmalakāntikānta |
lakṣmīlasatkucasaroruharājahaṃsa lakṣmīnṛsiṃha mama dehi karāvalambam || 2 ||

saṃsāradāvadahanākarabhīkaroru-jvālāvaḷībhiratidagdhatanūruhasya |
tvatpādapadmasarasīruhamāgatasya lakṣmīnṛsiṃha mama dehi karāvalambam || 3 ||

saṃsārajālapatitatasya jagannivāsa sarvendriyārtha baḍiśāgra jhaṣopamasya |
protkampita pracuratāluka mastakasya lakṣmīnṛsiṃha mama dehi karāvalambam || 4 ||

saṃsārakūmapatighoramagādhamūlaṃ samprāpya duḥkhaśatasarpasamākulasya |
dīnasya deva kṛpayā padamāgatasya lakṣmīnṛsiṃha mama dehi karāvalambam || 5 ||

saṃsārabhīkarakarīndrakarābhighāta niṣpīḍyamānavapuṣaḥ sakalārtināśa |
prāṇaprayāṇabhavabhītisamākulasya lakṣmīnṛsiṃha mama dehi karāvalambam || 6 ||

saṃsārasarpaviṣadigdhamahogratīvra daṃṣṭrāgrakoṭiparidaṣṭavinaṣṭamūrteḥ |
nāgārivāhana sudhābdhinivāsa śaure lakṣmīnṛsiṃha mama dehi karāvalambam || 7 ||

saṃsāravṛkṣabījamanantakarma-śākhāyutaṃ karaṇapatramanaṅgapuṣpam |
āruhya duḥkhaphalitaḥ cakitaḥ dayāḷo lakṣmīnṛsiṃha mama dehi karāvalambam || 8 ||

saṃsārasāgaraviśālakarāḷakāḷa nakragrahagrasitanigrahavigrahasya |
vyagrasya rāganicayorminipīḍitasya lakṣmīnṛsiṃha mama dehi karāvalambam || 9 ||

saṃsārasāgaranimajjanamuhyamānaṃ dīnaṃ vilokaya vibho karuṇānidhe mām |
prahlādakhedaparihāraparāvatāra lakṣmīnṛsiṃha mama dehi karāvalambam || 10 ||

saṃsāraghoragahane carato murāre mārograbhīkaramṛgapracurārditasya |
ārtasya matsaranidāghasuduḥkhitasya lakṣmīnṛsiṃha mama dehi karāvalambam || 11 ||

baddhvā gale yamabhaṭā bahu tarjayanta karṣanti yatra bhavapāśaśatairyutaṃ mām |
ekākinaṃ paravaśaṃ cakitaṃ dayāḷo lakṣmīnṛsiṃha mama dehi karāvalambam || 12 ||

lakṣmīpate kamalanābha sureśa viṣṇo yaṅñeśa yaṅña madhusūdana viśvarūpa |
brahmaṇya keśava janārdana vāsudeva lakṣmīnṛsiṃha mama dehi karāvalambam || 13 ||

ekena cakramapareṇa kareṇa śaṅkha-manyena sindhutanayāmavalambya tiṣṭhan |
vāmetareṇa varadābhayapadmacihnaṃ lakṣmīnṛsiṃha mama dehi karāvalambam || 14 ||

andhasya me hṛtavivekamahādhanasya corairmahābalibhirindriyanāmadheyaiḥ |
mohāndhakārakuhare vinipātitasya lakṣmīnṛsiṃha mama dehi karāvalambam || 15 ||

prahlādanāradaparāśarapuṇḍarīka-vyāsādibhāgavatapuṅgavahṛnnivāsa |
bhaktānuraktaparipālanapārijāta lakṣmīnṛsiṃha mama dehi karāvalambam || 16 ||

lakṣmīnṛsiṃhacaraṇābjamadhuvratena stotraṃ kṛtaṃ śubhakaraṃ bhuvi śaṅkareṇa |
ye tatpaṭhanti manujā haribhaktiyuktā-ste yānti tatpadasarojamakhaṇḍarūpam || 17 ||

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.