About

Pages

Sri Krishana Ashtottara Sata Namaavali in Sanskrit

Sri Krishana Ashtottara Sata Namaavali – Sanskrit Lyrics (Text)

Sri Krishana Ashtottara Sata Namaavali – Sanskrit Script

ॐ कृष्णाय नमः
ॐ कमलनाथाय नमः
ॐ वासुदेवाय नमः
ॐ सनातनाय नमः
ॐ वसुदेवात्मजाय नमः
ॐ पुण्याय नमः
ॐ लीलामानुष विग्रहाय नमः
ॐ श्रीवत्स कौस्तुभधराय नमः
ॐ यशोदावत्सलाय नमः
ॐ हरिये नमः ॥ 10 ॥
ॐ चतुर्भुजात्त चक्रासिगदा नमः
ॐ सङ्खाम्बुजा युदायुजाय नमः
ॐ देवाकीनन्दनाय नमः
ॐ श्रीशाय नमः
ॐ नन्दगोप प्रियात्मजाय नमः
ॐ यमुनावेगा संहारिणे नमः
ॐ बलभद्र प्रियनुजाय नमः
ॐ पूतनाजीवित हराय नमः
ॐ शकटासुर भञ्जनाय नमः
ॐ नन्दव्रज जनानन्दिने नमः ॥ 20 ॥
ॐ सच्चिदानन्द विग्रहाय नमः
ॐ नवनीत विलिप्ताङ्गाय नमः
ॐ नवनीत नटनाय नमः
ॐ मुचुकुन्द प्रसादकाय नमः
ॐ षोडशस्त्री सहस्रेशाय नमः
ॐ त्रिभङ्गिने नमः
ॐ मधुराकृतये नमः
ॐ शुकवाग मृताब्दीन्दवे नमः
ॐ गोविन्दाय नमः
ॐ योगिनां पतये नमः ॥ 30 ॥
ॐ वत्सवाटि चराय नमः
ॐ अनन्ताय नमः
ॐ देनुकासुरभञ्जनाय नमः
ॐ तृणी कृत तृणा वर्ताय नमः
ॐ यमलार्जुन भञ्जनाय नमः
ॐ उत्तलोत्ताल भेत्रे नमः
ॐ तमाल श्यामलाकृतिये नमः
ॐ गोपगोपीश्वराय नमः
ॐ योगिने नमः
ॐ कोटिसूर्य समप्रभाय नमः ॥ 40 ॥
ॐ इलापतये नमः
ॐ परञ्ज्योतिषे नमः
ॐ यादवेन्द्राय नमः
ॐ यदूद्वहाय नमः
ॐ वनमालिने नमः
ॐ पीतवासने नमः
ॐ पारिजातपहारकाय नमः
ॐ गोवर्धनाच लोद्दर्त्रे नमः
ॐ गोपालाय नमः
ॐ सर्वपालकाय नमः ॥ 50 ॥
ॐ अजाय नमः
ॐ निरञ्जनाय नमः
ॐ कामजनकाय नमः
ॐ कञ्जलोचनाय नमः
ॐ मधुघ्ने नमः
ॐ मधुरानाथाय नमः
ॐ द्वारकानायकाय नमः
ॐ बलिने नमः
ॐ बृन्दावनान्त सञ्चारिणे नमः
ॐ तुलसीदाम भूषनाय नमः ॥ 60 ॥
ॐ शमन्तक मणेर्हर्त्रे नमः
ॐ नरनारयणात्मकाय नमः
ॐ कुज्ज कृष्णाम्बरधराय नमः
ॐ मायिने नमः
ॐ परमपुरुषाय नमः
ॐ मुष्टिकासुर चाणूर नमः
ॐ मल्लयुद्द विशारदाय नमः
ॐ संसारवैरिणे नमः
ॐ कंसारये नमः
ॐ मुरारये नमः ॥ 70 ॥
ॐ नाराकान्तकाय नमः
ॐ अनादि ब्रह्मचारिणे नमः
ॐ कृष्णाव्यसन कर्शकाय नमः
ॐ शिशुपालशिच्चेत्रे नमः
ॐ दुर्योधनकुलान्तकाय नमः
ॐ विदुराक्रूर वरदाय नमः
ॐ विश्वरूपप्रदर्शकाय नमः
ॐ सत्यवाचे नमः
ॐ सत्य सङ्कल्पाय नमः
ॐ सत्यभामारताय नमः ॥ 80 ॥
ॐ जयिने नमः
ॐ सुभद्रा पूर्वजाय नमः
ॐ विष्णवे नमः
ॐ भीष्ममुक्ति प्रदायकाय नमः
ॐ जगद्गुरवे नमः
ॐ जगन्नाथाय नमः
ॐ वेणुनाद विशारदाय नमः
ॐ वृषभासुर विद्वंसिने नमः
ॐ बाणासुर करान्तकृते नमः
ॐ युधिष्टिर प्रतिष्टात्रे नमः ॥ 90 ॥
ॐ बर्हिबर्हावतंसकाय नमः
ॐ पार्धसारधिये नमः
ॐ अव्यक्ताय नमः
ॐ गीतामृत महोधदिये नमः
ॐ कालीय फणिमाणिक्य रञ्जित
श्री पदाम्बुजाय नमः
ॐ दामोदराय नमः
ॐ यज्नभोक्र्ते नमः
ॐ दानवेन्द्र विनाशकाय नमः
ॐ नारायणाय नमः
ॐ परब्रह्मणे नमः ॥ 100 ॥
ॐ पन्नगाशन वाहनाय नमः
ॐ जलक्रीडा समासक्त नमः
ॐ गोपीवस्त्रापहाराकाय नमः
ॐ पुण्यश्लोकाय नमः
ॐ तीर्धकृते नमः
ॐ वेदवेद्याय नमः
ॐ दयानिधये नमः
ॐ सर्वतीर्धात्मकाय नमः
ॐ सर्वग्रह रुपिणे नमः
ॐ परात्पराय नमः ॥ 108 ॥

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.