About

Pages

Bhaja Govindam in English


Bhaja Govindam – English Lyrics (TEXT)

Bhaja Govindam – English Script

bhaja govindaṃ bhaja govindaṃ
govindaṃ bhaja mūḍhamate |
samprāpte sannihite kāle
nahi nahi rakṣati ḍukriṅkaraṇe || 1 ||

mūḍha jahīhi dhanāgamatṛṣṇāṃ
kuru sadbuddhim manasi vitṛṣṇām |
yallabhase nija karmopāttaṃ
vittaṃ tena vinodaya cittam || 2 ||

nārī stanabhara nābhīdeśaṃ
dṛṣṭvā mā gā mohāveśam |
etanmāṃsa vasādi vikāraṃ
manasi vicintayā vāraṃ vāram || 3 ||

naḷinī daḷagata jalamati taraḷaṃ
tadvajjīvita matiśaya capalam |
viddhi vyādhyabhimāna grastaṃ
lokaṃ śokahataṃ ca samastam || 4 ||

yāvad-vittopārjana saktaḥ
tāvan-nijaparivāro raktaḥ |
paścājjīvati jarjara dehe
vārtāṃ kopi na pṛcchati gehe || 5 ||

yāvat-pavano nivasati dehe
tāvat-pṛcchati kuśalaṃ gehe |
gatavati vāyau dehāpāye
bhāryā bibhyati tasmin kāye || 6 ||

bāla stāvat krīḍāsaktaḥ
taruṇa stāvat taruṇīsaktaḥ |
vṛddha stāvat-cintāmagnaḥ
parame brahmaṇi kopi na lagnaḥ || 7 ||

kā te kāntā kaste putraḥ
saṃsāroyamatīva vicitraḥ |
kasya tvaṃ vā kuta āyātaḥ
tatvaṃ cintaya tadiha bhrātaḥ || 8 ||

satsaṅgatve nissaṅgatvaṃ
nissaṅgatve nirmohatvam |
nirmohatve niścalatattvaṃ
niścalatattve jīvanmuktiḥ || 9 ||

vayasi gate kaḥ kāmavikāraḥ
śuṣke nīre kaḥ kāsāraḥ |
kṣīṇe vitte kaḥ parivāraḥ
ṅñāte tattve kaḥ saṃsāraḥ || 10 ||

mā kuru dhanajana yauvana garvaṃ
harati nimeṣāt-kālaḥ sarvam |
māyāmayamidam-akhilaṃ hitvā
brahmapadaṃ tvaṃ praviśa viditvā || 11 ||

dina yāminyau sāyaṃ prātaḥ
śiśira vasantau punarāyātaḥ |
kālaḥ krīḍati gacchatyāyuḥ
tadapi na muñcatyāśāvāyuḥ || 12 ||

dvādaśa mañjarikābhira śeṣaḥ
kathito vaiyā karaṇasyaiṣaḥ |
upadeśo bhūd-vidyā nipuṇaiḥ
śrīmacchaṅkara bhagavaccharaṇaiḥ || 13 ||

kā te kāntā dhana gata cintā
vātula kiṃ tava nāsti niyantā |
trijagati sajjana saṅgatirekā
bhavati bhavārṇava taraṇe naukā || 14 ||

jaṭilo muṇḍī luñjita keśaḥ
kāṣāyānbara bahukṛta veṣaḥ |
paśyannapi ca na paśyati mūḍhaḥ
udara nimittaṃ bahukṛta veṣaḥ || 15 ||

aṅgaṃ galitaṃ palitaṃ muṇḍaṃ
daśana vihīnaṃ jātaṃ tuṇḍam |
vṛddho yāti gṛhītvā daṇḍaṃ
tadapi na muñcatyāśā piṇḍam || 16 ||

agre vahniḥ pṛṣṭhe bhānuḥ
rātrau cubuka samarpita jānuḥ |
karatala bhikṣas-tarutala vāsaḥ
tadapi na muñcatyāśā pāśaḥ || 17 ||

kurute gaṅgā sāgara gamanaṃ
vrata paripālanam-athavā dānam |
ṅñāna vihīnaḥ sarvamatena
bhajati na muktiṃ janma śatena || 18 ||

suramandira taru mūla nivāsaḥ
śayyā bhūtalam-ajinaṃ vāsaḥ |
sarva parigraha bhogatyāgaḥ
kasya sukhaṃ na karoti virāgaḥ || 19 ||

yogarato vā bhogarato vā
saṅgarato vā saṅgavihīnaḥ |
yasya brahmaṇi ramate cittaṃ
nandati nandati nandatyeva || 20 ||

bhagavadgītā kiñcidadhītā
gaṅgā jalalava kaṇikā pītā |
sakṛdapi yena murārī samarcā
kriyate tasya yamena na carcā || 21 ||

punarapi jananaṃ punarapi maraṇaṃ
punarapi jananī jaṭhare śayanam |
iha saṃsāre bahu dustāre
kṛpayāpāre pāhi murāre || 22 ||

rathyā carpaṭa viracita kanthaḥ
puṇyāpuṇya vivarjita panthaḥ |
yogī yoga niyojita cittaḥ
ramate bālonmattavadeva || 23 ||

kastvaṃ kohaṃ kuta āyātaḥ
kā me jananī ko me tātaḥ |
iti paribhāvaya nija saṃsāraṃ
sarvaṃ tyaktvā svapna vicāram || 24 ||

tvayi mayi sarvatraiko viṣṇuḥ
vyarthaṃ kupyasi mayyasahiṣṇuḥ |
bhava samacittaḥ sarvatra tvaṃ
vāñchasyacirād-yadi viṣṇutvam || 25 ||

śatrau mitre putre bandhau
mā kuru yatnaṃ vigraha sandhau |
sarvasminnapi paśyātmānaṃ
sarvatrot-sṛja bhedāṅñānam || 26 ||

kāmaṃ krodhaṃ lobhaṃ mohaṃ
tyaktvātmānaṃ paśyati soham |
ātmaṅñnāna vihīnā mūḍhāḥ
te pacyante naraka nigūḍhāḥ || 27 ||

geyaṃ gītā nāma sahasraṃ
dhyeyaṃ śrīpati rūpam-ajasram |
neyaṃ sajjana saṅge cittaṃ
deyaṃ dīnajanāya ca vittam || 28 ||

sukhataḥ kriyate rāmābhogaḥ
paścāddhanta śarīre rogaḥ |
yadyapi loke maraṇaṃ śaraṇaṃ
tadapi na muñcati pāpācaraṇam || 29 ||

arthamanarthaṃ bhāvaya nityaṃ
nāsti tataḥ sukha leśaḥ satyam |
putrādapi dhanabhājāṃ bhītiḥ
sarvatraiṣā vihitā rītiḥ || 30 ||

prāṇāyāmaṃ pratyāhāraṃ
nityānitya viveka vicāram |
jāpyasameta samādhi vidhānaṃ
kurva vadhānaṃ mahad-avadhānam || 31 ||

guru caraṇāmbhuja nirbharabhaktaḥ
saṃsārād-acirād-bhava muktaḥ |
sendiya mānasa niyamādevaṃ
drakṣyasi nija hṛdayasthaṃ devam || 32 ||

mūḍhaḥ kaścina vaiyākaraṇo
ḍukṛṇkaraṇādhyayana dhurīṇaḥ |
śrīmacchaṅkara bhagavacciṣyaiḥ
bodhita āsīcchodita karaṇaiḥ || 33 ||

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.